Declension table of ?velamāna

Deva

MasculineSingularDualPlural
Nominativevelamānaḥ velamānau velamānāḥ
Vocativevelamāna velamānau velamānāḥ
Accusativevelamānam velamānau velamānān
Instrumentalvelamānena velamānābhyām velamānaiḥ velamānebhiḥ
Dativevelamānāya velamānābhyām velamānebhyaḥ
Ablativevelamānāt velamānābhyām velamānebhyaḥ
Genitivevelamānasya velamānayoḥ velamānānām
Locativevelamāne velamānayoḥ velamāneṣu

Compound velamāna -

Adverb -velamānam -velamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria