Declension table of ?vekṣyat

Deva

NeuterSingularDualPlural
Nominativevekṣyat vekṣyantī vekṣyatī vekṣyanti
Vocativevekṣyat vekṣyantī vekṣyatī vekṣyanti
Accusativevekṣyat vekṣyantī vekṣyatī vekṣyanti
Instrumentalvekṣyatā vekṣyadbhyām vekṣyadbhiḥ
Dativevekṣyate vekṣyadbhyām vekṣyadbhyaḥ
Ablativevekṣyataḥ vekṣyadbhyām vekṣyadbhyaḥ
Genitivevekṣyataḥ vekṣyatoḥ vekṣyatām
Locativevekṣyati vekṣyatoḥ vekṣyatsu

Adverb -vekṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria