Declension table of ?vekṣyat

Deva

MasculineSingularDualPlural
Nominativevekṣyan vekṣyantau vekṣyantaḥ
Vocativevekṣyan vekṣyantau vekṣyantaḥ
Accusativevekṣyantam vekṣyantau vekṣyataḥ
Instrumentalvekṣyatā vekṣyadbhyām vekṣyadbhiḥ
Dativevekṣyate vekṣyadbhyām vekṣyadbhyaḥ
Ablativevekṣyataḥ vekṣyadbhyām vekṣyadbhyaḥ
Genitivevekṣyataḥ vekṣyatoḥ vekṣyatām
Locativevekṣyati vekṣyatoḥ vekṣyatsu

Compound vekṣyat -

Adverb -vekṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria