Declension table of ?vekṣyantī

Deva

FeminineSingularDualPlural
Nominativevekṣyantī vekṣyantyau vekṣyantyaḥ
Vocativevekṣyanti vekṣyantyau vekṣyantyaḥ
Accusativevekṣyantīm vekṣyantyau vekṣyantīḥ
Instrumentalvekṣyantyā vekṣyantībhyām vekṣyantībhiḥ
Dativevekṣyantyai vekṣyantībhyām vekṣyantībhyaḥ
Ablativevekṣyantyāḥ vekṣyantībhyām vekṣyantībhyaḥ
Genitivevekṣyantyāḥ vekṣyantyoḥ vekṣyantīnām
Locativevekṣyantyām vekṣyantyoḥ vekṣyantīṣu

Compound vekṣyanti - vekṣyantī -

Adverb -vekṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria