सुबन्तावली ?वेक्षयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावेक्षयिष्यमाणः वेक्षयिष्यमाणौ वेक्षयिष्यमाणाः
सम्बोधनम्वेक्षयिष्यमाण वेक्षयिष्यमाणौ वेक्षयिष्यमाणाः
द्वितीयावेक्षयिष्यमाणम् वेक्षयिष्यमाणौ वेक्षयिष्यमाणान्
तृतीयावेक्षयिष्यमाणेन वेक्षयिष्यमाणाभ्याम् वेक्षयिष्यमाणैः वेक्षयिष्यमाणेभिः
चतुर्थीवेक्षयिष्यमाणाय वेक्षयिष्यमाणाभ्याम् वेक्षयिष्यमाणेभ्यः
पञ्चमीवेक्षयिष्यमाणात् वेक्षयिष्यमाणाभ्याम् वेक्षयिष्यमाणेभ्यः
षष्ठीवेक्षयिष्यमाणस्य वेक्षयिष्यमाणयोः वेक्षयिष्यमाणानाम्
सप्तमीवेक्षयिष्यमाणे वेक्षयिष्यमाणयोः वेक्षयिष्यमाणेषु

समास वेक्षयिष्यमाण

अव्यय ॰वेक्षयिष्यमाणम् ॰वेक्षयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria