Declension table of ?vejyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejyamānam | vejyamāne | vejyamānāni |
Vocative | vejyamāna | vejyamāne | vejyamānāni |
Accusative | vejyamānam | vejyamāne | vejyamānāni |
Instrumental | vejyamānena | vejyamānābhyām | vejyamānaiḥ |
Dative | vejyamānāya | vejyamānābhyām | vejyamānebhyaḥ |
Ablative | vejyamānāt | vejyamānābhyām | vejyamānebhyaḥ |
Genitive | vejyamānasya | vejyamānayoḥ | vejyamānānām |
Locative | vejyamāne | vejyamānayoḥ | vejyamāneṣu |