Declension table of ?vejyamāna

Deva

NeuterSingularDualPlural
Nominativevejyamānam vejyamāne vejyamānāni
Vocativevejyamāna vejyamāne vejyamānāni
Accusativevejyamānam vejyamāne vejyamānāni
Instrumentalvejyamānena vejyamānābhyām vejyamānaiḥ
Dativevejyamānāya vejyamānābhyām vejyamānebhyaḥ
Ablativevejyamānāt vejyamānābhyām vejyamānebhyaḥ
Genitivevejyamānasya vejyamānayoḥ vejyamānānām
Locativevejyamāne vejyamānayoḥ vejyamāneṣu

Compound vejyamāna -

Adverb -vejyamānam -vejyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria