Declension table of ?vejyamāna

Deva

MasculineSingularDualPlural
Nominativevejyamānaḥ vejyamānau vejyamānāḥ
Vocativevejyamāna vejyamānau vejyamānāḥ
Accusativevejyamānam vejyamānau vejyamānān
Instrumentalvejyamānena vejyamānābhyām vejyamānaiḥ vejyamānebhiḥ
Dativevejyamānāya vejyamānābhyām vejyamānebhyaḥ
Ablativevejyamānāt vejyamānābhyām vejyamānebhyaḥ
Genitivevejyamānasya vejyamānayoḥ vejyamānānām
Locativevejyamāne vejyamānayoḥ vejyamāneṣu

Compound vejyamāna -

Adverb -vejyamānam -vejyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria