Declension table of ?vejitavatī

Deva

FeminineSingularDualPlural
Nominativevejitavatī vejitavatyau vejitavatyaḥ
Vocativevejitavati vejitavatyau vejitavatyaḥ
Accusativevejitavatīm vejitavatyau vejitavatīḥ
Instrumentalvejitavatyā vejitavatībhyām vejitavatībhiḥ
Dativevejitavatyai vejitavatībhyām vejitavatībhyaḥ
Ablativevejitavatyāḥ vejitavatībhyām vejitavatībhyaḥ
Genitivevejitavatyāḥ vejitavatyoḥ vejitavatīnām
Locativevejitavatyām vejitavatyoḥ vejitavatīṣu

Compound vejitavati - vejitavatī -

Adverb -vejitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria