Declension table of ?vejitavat

Deva

NeuterSingularDualPlural
Nominativevejitavat vejitavantī vejitavatī vejitavanti
Vocativevejitavat vejitavantī vejitavatī vejitavanti
Accusativevejitavat vejitavantī vejitavatī vejitavanti
Instrumentalvejitavatā vejitavadbhyām vejitavadbhiḥ
Dativevejitavate vejitavadbhyām vejitavadbhyaḥ
Ablativevejitavataḥ vejitavadbhyām vejitavadbhyaḥ
Genitivevejitavataḥ vejitavatoḥ vejitavatām
Locativevejitavati vejitavatoḥ vejitavatsu

Adverb -vejitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria