Declension table of ?vejitavat

Deva

MasculineSingularDualPlural
Nominativevejitavān vejitavantau vejitavantaḥ
Vocativevejitavan vejitavantau vejitavantaḥ
Accusativevejitavantam vejitavantau vejitavataḥ
Instrumentalvejitavatā vejitavadbhyām vejitavadbhiḥ
Dativevejitavate vejitavadbhyām vejitavadbhyaḥ
Ablativevejitavataḥ vejitavadbhyām vejitavadbhyaḥ
Genitivevejitavataḥ vejitavatoḥ vejitavatām
Locativevejitavati vejitavatoḥ vejitavatsu

Compound vejitavat -

Adverb -vejitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria