Declension table of ?vejiṣyat

Deva

NeuterSingularDualPlural
Nominativevejiṣyat vejiṣyantī vejiṣyatī vejiṣyanti
Vocativevejiṣyat vejiṣyantī vejiṣyatī vejiṣyanti
Accusativevejiṣyat vejiṣyantī vejiṣyatī vejiṣyanti
Instrumentalvejiṣyatā vejiṣyadbhyām vejiṣyadbhiḥ
Dativevejiṣyate vejiṣyadbhyām vejiṣyadbhyaḥ
Ablativevejiṣyataḥ vejiṣyadbhyām vejiṣyadbhyaḥ
Genitivevejiṣyataḥ vejiṣyatoḥ vejiṣyatām
Locativevejiṣyati vejiṣyatoḥ vejiṣyatsu

Adverb -vejiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria