Declension table of ?vejiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejiṣyat | vejiṣyantī vejiṣyatī | vejiṣyanti |
Vocative | vejiṣyat | vejiṣyantī vejiṣyatī | vejiṣyanti |
Accusative | vejiṣyat | vejiṣyantī vejiṣyatī | vejiṣyanti |
Instrumental | vejiṣyatā | vejiṣyadbhyām | vejiṣyadbhiḥ |
Dative | vejiṣyate | vejiṣyadbhyām | vejiṣyadbhyaḥ |
Ablative | vejiṣyataḥ | vejiṣyadbhyām | vejiṣyadbhyaḥ |
Genitive | vejiṣyataḥ | vejiṣyatoḥ | vejiṣyatām |
Locative | vejiṣyati | vejiṣyatoḥ | vejiṣyatsu |