Declension table of ?vejiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejiṣyan | vejiṣyantau | vejiṣyantaḥ |
Vocative | vejiṣyan | vejiṣyantau | vejiṣyantaḥ |
Accusative | vejiṣyantam | vejiṣyantau | vejiṣyataḥ |
Instrumental | vejiṣyatā | vejiṣyadbhyām | vejiṣyadbhiḥ |
Dative | vejiṣyate | vejiṣyadbhyām | vejiṣyadbhyaḥ |
Ablative | vejiṣyataḥ | vejiṣyadbhyām | vejiṣyadbhyaḥ |
Genitive | vejiṣyataḥ | vejiṣyatoḥ | vejiṣyatām |
Locative | vejiṣyati | vejiṣyatoḥ | vejiṣyatsu |