Declension table of ?vejiṣyat

Deva

MasculineSingularDualPlural
Nominativevejiṣyan vejiṣyantau vejiṣyantaḥ
Vocativevejiṣyan vejiṣyantau vejiṣyantaḥ
Accusativevejiṣyantam vejiṣyantau vejiṣyataḥ
Instrumentalvejiṣyatā vejiṣyadbhyām vejiṣyadbhiḥ
Dativevejiṣyate vejiṣyadbhyām vejiṣyadbhyaḥ
Ablativevejiṣyataḥ vejiṣyadbhyām vejiṣyadbhyaḥ
Genitivevejiṣyataḥ vejiṣyatoḥ vejiṣyatām
Locativevejiṣyati vejiṣyatoḥ vejiṣyatsu

Compound vejiṣyat -

Adverb -vejiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria