Declension table of ?vejiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejiṣyantī | vejiṣyantyau | vejiṣyantyaḥ |
Vocative | vejiṣyanti | vejiṣyantyau | vejiṣyantyaḥ |
Accusative | vejiṣyantīm | vejiṣyantyau | vejiṣyantīḥ |
Instrumental | vejiṣyantyā | vejiṣyantībhyām | vejiṣyantībhiḥ |
Dative | vejiṣyantyai | vejiṣyantībhyām | vejiṣyantībhyaḥ |
Ablative | vejiṣyantyāḥ | vejiṣyantībhyām | vejiṣyantībhyaḥ |
Genitive | vejiṣyantyāḥ | vejiṣyantyoḥ | vejiṣyantīnām |
Locative | vejiṣyantyām | vejiṣyantyoḥ | vejiṣyantīṣu |