Declension table of ?vejiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevejiṣyamāṇā vejiṣyamāṇe vejiṣyamāṇāḥ
Vocativevejiṣyamāṇe vejiṣyamāṇe vejiṣyamāṇāḥ
Accusativevejiṣyamāṇām vejiṣyamāṇe vejiṣyamāṇāḥ
Instrumentalvejiṣyamāṇayā vejiṣyamāṇābhyām vejiṣyamāṇābhiḥ
Dativevejiṣyamāṇāyai vejiṣyamāṇābhyām vejiṣyamāṇābhyaḥ
Ablativevejiṣyamāṇāyāḥ vejiṣyamāṇābhyām vejiṣyamāṇābhyaḥ
Genitivevejiṣyamāṇāyāḥ vejiṣyamāṇayoḥ vejiṣyamāṇānām
Locativevejiṣyamāṇāyām vejiṣyamāṇayoḥ vejiṣyamāṇāsu

Adverb -vejiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria