Declension table of ?vejiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejiṣyamāṇam | vejiṣyamāṇe | vejiṣyamāṇāni |
Vocative | vejiṣyamāṇa | vejiṣyamāṇe | vejiṣyamāṇāni |
Accusative | vejiṣyamāṇam | vejiṣyamāṇe | vejiṣyamāṇāni |
Instrumental | vejiṣyamāṇena | vejiṣyamāṇābhyām | vejiṣyamāṇaiḥ |
Dative | vejiṣyamāṇāya | vejiṣyamāṇābhyām | vejiṣyamāṇebhyaḥ |
Ablative | vejiṣyamāṇāt | vejiṣyamāṇābhyām | vejiṣyamāṇebhyaḥ |
Genitive | vejiṣyamāṇasya | vejiṣyamāṇayoḥ | vejiṣyamāṇānām |
Locative | vejiṣyamāṇe | vejiṣyamāṇayoḥ | vejiṣyamāṇeṣu |