Declension table of ?vejiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevejiṣyamāṇaḥ vejiṣyamāṇau vejiṣyamāṇāḥ
Vocativevejiṣyamāṇa vejiṣyamāṇau vejiṣyamāṇāḥ
Accusativevejiṣyamāṇam vejiṣyamāṇau vejiṣyamāṇān
Instrumentalvejiṣyamāṇena vejiṣyamāṇābhyām vejiṣyamāṇaiḥ vejiṣyamāṇebhiḥ
Dativevejiṣyamāṇāya vejiṣyamāṇābhyām vejiṣyamāṇebhyaḥ
Ablativevejiṣyamāṇāt vejiṣyamāṇābhyām vejiṣyamāṇebhyaḥ
Genitivevejiṣyamāṇasya vejiṣyamāṇayoḥ vejiṣyamāṇānām
Locativevejiṣyamāṇe vejiṣyamāṇayoḥ vejiṣyamāṇeṣu

Compound vejiṣyamāṇa -

Adverb -vejiṣyamāṇam -vejiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria