Declension table of ?vejiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejiṣyamāṇaḥ | vejiṣyamāṇau | vejiṣyamāṇāḥ |
Vocative | vejiṣyamāṇa | vejiṣyamāṇau | vejiṣyamāṇāḥ |
Accusative | vejiṣyamāṇam | vejiṣyamāṇau | vejiṣyamāṇān |
Instrumental | vejiṣyamāṇena | vejiṣyamāṇābhyām | vejiṣyamāṇaiḥ vejiṣyamāṇebhiḥ |
Dative | vejiṣyamāṇāya | vejiṣyamāṇābhyām | vejiṣyamāṇebhyaḥ |
Ablative | vejiṣyamāṇāt | vejiṣyamāṇābhyām | vejiṣyamāṇebhyaḥ |
Genitive | vejiṣyamāṇasya | vejiṣyamāṇayoḥ | vejiṣyamāṇānām |
Locative | vejiṣyamāṇe | vejiṣyamāṇayoḥ | vejiṣyamāṇeṣu |