Declension table of ?vejayitavya

Deva

NeuterSingularDualPlural
Nominativevejayitavyam vejayitavye vejayitavyāni
Vocativevejayitavya vejayitavye vejayitavyāni
Accusativevejayitavyam vejayitavye vejayitavyāni
Instrumentalvejayitavyena vejayitavyābhyām vejayitavyaiḥ
Dativevejayitavyāya vejayitavyābhyām vejayitavyebhyaḥ
Ablativevejayitavyāt vejayitavyābhyām vejayitavyebhyaḥ
Genitivevejayitavyasya vejayitavyayoḥ vejayitavyānām
Locativevejayitavye vejayitavyayoḥ vejayitavyeṣu

Compound vejayitavya -

Adverb -vejayitavyam -vejayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria