Declension table of ?vejayiṣyat

Deva

NeuterSingularDualPlural
Nominativevejayiṣyat vejayiṣyantī vejayiṣyatī vejayiṣyanti
Vocativevejayiṣyat vejayiṣyantī vejayiṣyatī vejayiṣyanti
Accusativevejayiṣyat vejayiṣyantī vejayiṣyatī vejayiṣyanti
Instrumentalvejayiṣyatā vejayiṣyadbhyām vejayiṣyadbhiḥ
Dativevejayiṣyate vejayiṣyadbhyām vejayiṣyadbhyaḥ
Ablativevejayiṣyataḥ vejayiṣyadbhyām vejayiṣyadbhyaḥ
Genitivevejayiṣyataḥ vejayiṣyatoḥ vejayiṣyatām
Locativevejayiṣyati vejayiṣyatoḥ vejayiṣyatsu

Adverb -vejayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria