Declension table of ?vejayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejayiṣyat | vejayiṣyantī vejayiṣyatī | vejayiṣyanti |
Vocative | vejayiṣyat | vejayiṣyantī vejayiṣyatī | vejayiṣyanti |
Accusative | vejayiṣyat | vejayiṣyantī vejayiṣyatī | vejayiṣyanti |
Instrumental | vejayiṣyatā | vejayiṣyadbhyām | vejayiṣyadbhiḥ |
Dative | vejayiṣyate | vejayiṣyadbhyām | vejayiṣyadbhyaḥ |
Ablative | vejayiṣyataḥ | vejayiṣyadbhyām | vejayiṣyadbhyaḥ |
Genitive | vejayiṣyataḥ | vejayiṣyatoḥ | vejayiṣyatām |
Locative | vejayiṣyati | vejayiṣyatoḥ | vejayiṣyatsu |