Declension table of ?vejayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejayiṣyan | vejayiṣyantau | vejayiṣyantaḥ |
Vocative | vejayiṣyan | vejayiṣyantau | vejayiṣyantaḥ |
Accusative | vejayiṣyantam | vejayiṣyantau | vejayiṣyataḥ |
Instrumental | vejayiṣyatā | vejayiṣyadbhyām | vejayiṣyadbhiḥ |
Dative | vejayiṣyate | vejayiṣyadbhyām | vejayiṣyadbhyaḥ |
Ablative | vejayiṣyataḥ | vejayiṣyadbhyām | vejayiṣyadbhyaḥ |
Genitive | vejayiṣyataḥ | vejayiṣyatoḥ | vejayiṣyatām |
Locative | vejayiṣyati | vejayiṣyatoḥ | vejayiṣyatsu |