सुबन्तावली ?वेजयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावेजयिष्यन्ती वेजयिष्यन्त्यौ वेजयिष्यन्त्यः
सम्बोधनम्वेजयिष्यन्ति वेजयिष्यन्त्यौ वेजयिष्यन्त्यः
द्वितीयावेजयिष्यन्तीम् वेजयिष्यन्त्यौ वेजयिष्यन्तीः
तृतीयावेजयिष्यन्त्या वेजयिष्यन्तीभ्याम् वेजयिष्यन्तीभिः
चतुर्थीवेजयिष्यन्त्यै वेजयिष्यन्तीभ्याम् वेजयिष्यन्तीभ्यः
पञ्चमीवेजयिष्यन्त्याः वेजयिष्यन्तीभ्याम् वेजयिष्यन्तीभ्यः
षष्ठीवेजयिष्यन्त्याः वेजयिष्यन्त्योः वेजयिष्यन्तीनाम्
सप्तमीवेजयिष्यन्त्याम् वेजयिष्यन्त्योः वेजयिष्यन्तीषु

समास वेजयिष्यन्ति वेजयिष्यन्ती

अव्यय ॰वेजयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria