Declension table of ?vejayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejayiṣyantī | vejayiṣyantyau | vejayiṣyantyaḥ |
Vocative | vejayiṣyanti | vejayiṣyantyau | vejayiṣyantyaḥ |
Accusative | vejayiṣyantīm | vejayiṣyantyau | vejayiṣyantīḥ |
Instrumental | vejayiṣyantyā | vejayiṣyantībhyām | vejayiṣyantībhiḥ |
Dative | vejayiṣyantyai | vejayiṣyantībhyām | vejayiṣyantībhyaḥ |
Ablative | vejayiṣyantyāḥ | vejayiṣyantībhyām | vejayiṣyantībhyaḥ |
Genitive | vejayiṣyantyāḥ | vejayiṣyantyoḥ | vejayiṣyantīnām |
Locative | vejayiṣyantyām | vejayiṣyantyoḥ | vejayiṣyantīṣu |