Declension table of ?vejayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevejayiṣyamāṇā vejayiṣyamāṇe vejayiṣyamāṇāḥ
Vocativevejayiṣyamāṇe vejayiṣyamāṇe vejayiṣyamāṇāḥ
Accusativevejayiṣyamāṇām vejayiṣyamāṇe vejayiṣyamāṇāḥ
Instrumentalvejayiṣyamāṇayā vejayiṣyamāṇābhyām vejayiṣyamāṇābhiḥ
Dativevejayiṣyamāṇāyai vejayiṣyamāṇābhyām vejayiṣyamāṇābhyaḥ
Ablativevejayiṣyamāṇāyāḥ vejayiṣyamāṇābhyām vejayiṣyamāṇābhyaḥ
Genitivevejayiṣyamāṇāyāḥ vejayiṣyamāṇayoḥ vejayiṣyamāṇānām
Locativevejayiṣyamāṇāyām vejayiṣyamāṇayoḥ vejayiṣyamāṇāsu

Adverb -vejayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria