Declension table of ?vejayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejayiṣyamāṇaḥ | vejayiṣyamāṇau | vejayiṣyamāṇāḥ |
Vocative | vejayiṣyamāṇa | vejayiṣyamāṇau | vejayiṣyamāṇāḥ |
Accusative | vejayiṣyamāṇam | vejayiṣyamāṇau | vejayiṣyamāṇān |
Instrumental | vejayiṣyamāṇena | vejayiṣyamāṇābhyām | vejayiṣyamāṇaiḥ vejayiṣyamāṇebhiḥ |
Dative | vejayiṣyamāṇāya | vejayiṣyamāṇābhyām | vejayiṣyamāṇebhyaḥ |
Ablative | vejayiṣyamāṇāt | vejayiṣyamāṇābhyām | vejayiṣyamāṇebhyaḥ |
Genitive | vejayiṣyamāṇasya | vejayiṣyamāṇayoḥ | vejayiṣyamāṇānām |
Locative | vejayiṣyamāṇe | vejayiṣyamāṇayoḥ | vejayiṣyamāṇeṣu |