Declension table of ?vejayat

Deva

NeuterSingularDualPlural
Nominativevejayat vejayantī vejayatī vejayanti
Vocativevejayat vejayantī vejayatī vejayanti
Accusativevejayat vejayantī vejayatī vejayanti
Instrumentalvejayatā vejayadbhyām vejayadbhiḥ
Dativevejayate vejayadbhyām vejayadbhyaḥ
Ablativevejayataḥ vejayadbhyām vejayadbhyaḥ
Genitivevejayataḥ vejayatoḥ vejayatām
Locativevejayati vejayatoḥ vejayatsu

Adverb -vejayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria