Declension table of ?vejayatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejayat | vejayantī vejayatī | vejayanti |
Vocative | vejayat | vejayantī vejayatī | vejayanti |
Accusative | vejayat | vejayantī vejayatī | vejayanti |
Instrumental | vejayatā | vejayadbhyām | vejayadbhiḥ |
Dative | vejayate | vejayadbhyām | vejayadbhyaḥ |
Ablative | vejayataḥ | vejayadbhyām | vejayadbhyaḥ |
Genitive | vejayataḥ | vejayatoḥ | vejayatām |
Locative | vejayati | vejayatoḥ | vejayatsu |