Declension table of ?vejayat

Deva

MasculineSingularDualPlural
Nominativevejayan vejayantau vejayantaḥ
Vocativevejayan vejayantau vejayantaḥ
Accusativevejayantam vejayantau vejayataḥ
Instrumentalvejayatā vejayadbhyām vejayadbhiḥ
Dativevejayate vejayadbhyām vejayadbhyaḥ
Ablativevejayataḥ vejayadbhyām vejayadbhyaḥ
Genitivevejayataḥ vejayatoḥ vejayatām
Locativevejayati vejayatoḥ vejayatsu

Compound vejayat -

Adverb -vejayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria