Declension table of ?vejayantī

Deva

FeminineSingularDualPlural
Nominativevejayantī vejayantyau vejayantyaḥ
Vocativevejayanti vejayantyau vejayantyaḥ
Accusativevejayantīm vejayantyau vejayantīḥ
Instrumentalvejayantyā vejayantībhyām vejayantībhiḥ
Dativevejayantyai vejayantībhyām vejayantībhyaḥ
Ablativevejayantyāḥ vejayantībhyām vejayantībhyaḥ
Genitivevejayantyāḥ vejayantyoḥ vejayantīnām
Locativevejayantyām vejayantyoḥ vejayantīṣu

Compound vejayanti - vejayantī -

Adverb -vejayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria