Declension table of ?vejayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejayantī | vejayantyau | vejayantyaḥ |
Vocative | vejayanti | vejayantyau | vejayantyaḥ |
Accusative | vejayantīm | vejayantyau | vejayantīḥ |
Instrumental | vejayantyā | vejayantībhyām | vejayantībhiḥ |
Dative | vejayantyai | vejayantībhyām | vejayantībhyaḥ |
Ablative | vejayantyāḥ | vejayantībhyām | vejayantībhyaḥ |
Genitive | vejayantyāḥ | vejayantyoḥ | vejayantīnām |
Locative | vejayantyām | vejayantyoḥ | vejayantīṣu |