Declension table of ?vejayamānā

Deva

FeminineSingularDualPlural
Nominativevejayamānā vejayamāne vejayamānāḥ
Vocativevejayamāne vejayamāne vejayamānāḥ
Accusativevejayamānām vejayamāne vejayamānāḥ
Instrumentalvejayamānayā vejayamānābhyām vejayamānābhiḥ
Dativevejayamānāyai vejayamānābhyām vejayamānābhyaḥ
Ablativevejayamānāyāḥ vejayamānābhyām vejayamānābhyaḥ
Genitivevejayamānāyāḥ vejayamānayoḥ vejayamānānām
Locativevejayamānāyām vejayamānayoḥ vejayamānāsu

Adverb -vejayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria