Declension table of ?vejayamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejayamānā | vejayamāne | vejayamānāḥ |
Vocative | vejayamāne | vejayamāne | vejayamānāḥ |
Accusative | vejayamānām | vejayamāne | vejayamānāḥ |
Instrumental | vejayamānayā | vejayamānābhyām | vejayamānābhiḥ |
Dative | vejayamānāyai | vejayamānābhyām | vejayamānābhyaḥ |
Ablative | vejayamānāyāḥ | vejayamānābhyām | vejayamānābhyaḥ |
Genitive | vejayamānāyāḥ | vejayamānayoḥ | vejayamānānām |
Locative | vejayamānāyām | vejayamānayoḥ | vejayamānāsu |