Declension table of ?vejayamāna

Deva

NeuterSingularDualPlural
Nominativevejayamānam vejayamāne vejayamānāni
Vocativevejayamāna vejayamāne vejayamānāni
Accusativevejayamānam vejayamāne vejayamānāni
Instrumentalvejayamānena vejayamānābhyām vejayamānaiḥ
Dativevejayamānāya vejayamānābhyām vejayamānebhyaḥ
Ablativevejayamānāt vejayamānābhyām vejayamānebhyaḥ
Genitivevejayamānasya vejayamānayoḥ vejayamānānām
Locativevejayamāne vejayamānayoḥ vejayamāneṣu

Compound vejayamāna -

Adverb -vejayamānam -vejayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria