Declension table of ?vejayamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejayamānam | vejayamāne | vejayamānāni |
Vocative | vejayamāna | vejayamāne | vejayamānāni |
Accusative | vejayamānam | vejayamāne | vejayamānāni |
Instrumental | vejayamānena | vejayamānābhyām | vejayamānaiḥ |
Dative | vejayamānāya | vejayamānābhyām | vejayamānebhyaḥ |
Ablative | vejayamānāt | vejayamānābhyām | vejayamānebhyaḥ |
Genitive | vejayamānasya | vejayamānayoḥ | vejayamānānām |
Locative | vejayamāne | vejayamānayoḥ | vejayamāneṣu |