Declension table of ?vejayamāna

Deva

MasculineSingularDualPlural
Nominativevejayamānaḥ vejayamānau vejayamānāḥ
Vocativevejayamāna vejayamānau vejayamānāḥ
Accusativevejayamānam vejayamānau vejayamānān
Instrumentalvejayamānena vejayamānābhyām vejayamānaiḥ vejayamānebhiḥ
Dativevejayamānāya vejayamānābhyām vejayamānebhyaḥ
Ablativevejayamānāt vejayamānābhyām vejayamānebhyaḥ
Genitivevejayamānasya vejayamānayoḥ vejayamānānām
Locativevejayamāne vejayamānayoḥ vejayamāneṣu

Compound vejayamāna -

Adverb -vejayamānam -vejayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria