Declension table of ?vejayamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejayamānaḥ | vejayamānau | vejayamānāḥ |
Vocative | vejayamāna | vejayamānau | vejayamānāḥ |
Accusative | vejayamānam | vejayamānau | vejayamānān |
Instrumental | vejayamānena | vejayamānābhyām | vejayamānaiḥ vejayamānebhiḥ |
Dative | vejayamānāya | vejayamānābhyām | vejayamānebhyaḥ |
Ablative | vejayamānāt | vejayamānābhyām | vejayamānebhyaḥ |
Genitive | vejayamānasya | vejayamānayoḥ | vejayamānānām |
Locative | vejayamāne | vejayamānayoḥ | vejayamāneṣu |