Declension table of ?vejat

Deva

NeuterSingularDualPlural
Nominativevejat vejantī vejatī vejanti
Vocativevejat vejantī vejatī vejanti
Accusativevejat vejantī vejatī vejanti
Instrumentalvejatā vejadbhyām vejadbhiḥ
Dativevejate vejadbhyām vejadbhyaḥ
Ablativevejataḥ vejadbhyām vejadbhyaḥ
Genitivevejataḥ vejatoḥ vejatām
Locativevejati vejatoḥ vejatsu

Adverb -vejatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria