Declension table of ?vejantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejantī | vejantyau | vejantyaḥ |
Vocative | vejanti | vejantyau | vejantyaḥ |
Accusative | vejantīm | vejantyau | vejantīḥ |
Instrumental | vejantyā | vejantībhyām | vejantībhiḥ |
Dative | vejantyai | vejantībhyām | vejantībhyaḥ |
Ablative | vejantyāḥ | vejantībhyām | vejantībhyaḥ |
Genitive | vejantyāḥ | vejantyoḥ | vejantīnām |
Locative | vejantyām | vejantyoḥ | vejantīṣu |