Declension table of ?vejantī

Deva

FeminineSingularDualPlural
Nominativevejantī vejantyau vejantyaḥ
Vocativevejanti vejantyau vejantyaḥ
Accusativevejantīm vejantyau vejantīḥ
Instrumentalvejantyā vejantībhyām vejantībhiḥ
Dativevejantyai vejantībhyām vejantībhyaḥ
Ablativevejantyāḥ vejantībhyām vejantībhyaḥ
Genitivevejantyāḥ vejantyoḥ vejantīnām
Locativevejantyām vejantyoḥ vejantīṣu

Compound vejanti - vejantī -

Adverb -vejanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria