Declension table of ?vejanīyā

Deva

FeminineSingularDualPlural
Nominativevejanīyā vejanīye vejanīyāḥ
Vocativevejanīye vejanīye vejanīyāḥ
Accusativevejanīyām vejanīye vejanīyāḥ
Instrumentalvejanīyayā vejanīyābhyām vejanīyābhiḥ
Dativevejanīyāyai vejanīyābhyām vejanīyābhyaḥ
Ablativevejanīyāyāḥ vejanīyābhyām vejanīyābhyaḥ
Genitivevejanīyāyāḥ vejanīyayoḥ vejanīyānām
Locativevejanīyāyām vejanīyayoḥ vejanīyāsu

Adverb -vejanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria