Declension table of ?vejanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejanīyā | vejanīye | vejanīyāḥ |
Vocative | vejanīye | vejanīye | vejanīyāḥ |
Accusative | vejanīyām | vejanīye | vejanīyāḥ |
Instrumental | vejanīyayā | vejanīyābhyām | vejanīyābhiḥ |
Dative | vejanīyāyai | vejanīyābhyām | vejanīyābhyaḥ |
Ablative | vejanīyāyāḥ | vejanīyābhyām | vejanīyābhyaḥ |
Genitive | vejanīyāyāḥ | vejanīyayoḥ | vejanīyānām |
Locative | vejanīyāyām | vejanīyayoḥ | vejanīyāsu |