Declension table of ?vejanīya

Deva

NeuterSingularDualPlural
Nominativevejanīyam vejanīye vejanīyāni
Vocativevejanīya vejanīye vejanīyāni
Accusativevejanīyam vejanīye vejanīyāni
Instrumentalvejanīyena vejanīyābhyām vejanīyaiḥ
Dativevejanīyāya vejanīyābhyām vejanīyebhyaḥ
Ablativevejanīyāt vejanīyābhyām vejanīyebhyaḥ
Genitivevejanīyasya vejanīyayoḥ vejanīyānām
Locativevejanīye vejanīyayoḥ vejanīyeṣu

Compound vejanīya -

Adverb -vejanīyam -vejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria