Declension table of ?vejanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejanīyam | vejanīye | vejanīyāni |
Vocative | vejanīya | vejanīye | vejanīyāni |
Accusative | vejanīyam | vejanīye | vejanīyāni |
Instrumental | vejanīyena | vejanīyābhyām | vejanīyaiḥ |
Dative | vejanīyāya | vejanīyābhyām | vejanīyebhyaḥ |
Ablative | vejanīyāt | vejanīyābhyām | vejanīyebhyaḥ |
Genitive | vejanīyasya | vejanīyayoḥ | vejanīyānām |
Locative | vejanīye | vejanīyayoḥ | vejanīyeṣu |