Declension table of ?vejanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejanīyaḥ | vejanīyau | vejanīyāḥ |
Vocative | vejanīya | vejanīyau | vejanīyāḥ |
Accusative | vejanīyam | vejanīyau | vejanīyān |
Instrumental | vejanīyena | vejanīyābhyām | vejanīyaiḥ vejanīyebhiḥ |
Dative | vejanīyāya | vejanīyābhyām | vejanīyebhyaḥ |
Ablative | vejanīyāt | vejanīyābhyām | vejanīyebhyaḥ |
Genitive | vejanīyasya | vejanīyayoḥ | vejanīyānām |
Locative | vejanīye | vejanīyayoḥ | vejanīyeṣu |