Declension table of ?vejamānā

Deva

FeminineSingularDualPlural
Nominativevejamānā vejamāne vejamānāḥ
Vocativevejamāne vejamāne vejamānāḥ
Accusativevejamānām vejamāne vejamānāḥ
Instrumentalvejamānayā vejamānābhyām vejamānābhiḥ
Dativevejamānāyai vejamānābhyām vejamānābhyaḥ
Ablativevejamānāyāḥ vejamānābhyām vejamānābhyaḥ
Genitivevejamānāyāḥ vejamānayoḥ vejamānānām
Locativevejamānāyām vejamānayoḥ vejamānāsu

Adverb -vejamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria