Declension table of ?vejamāna

Deva

NeuterSingularDualPlural
Nominativevejamānam vejamāne vejamānāni
Vocativevejamāna vejamāne vejamānāni
Accusativevejamānam vejamāne vejamānāni
Instrumentalvejamānena vejamānābhyām vejamānaiḥ
Dativevejamānāya vejamānābhyām vejamānebhyaḥ
Ablativevejamānāt vejamānābhyām vejamānebhyaḥ
Genitivevejamānasya vejamānayoḥ vejamānānām
Locativevejamāne vejamānayoḥ vejamāneṣu

Compound vejamāna -

Adverb -vejamānam -vejamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria