Declension table of ?vejamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vejamānam | vejamāne | vejamānāni |
Vocative | vejamāna | vejamāne | vejamānāni |
Accusative | vejamānam | vejamāne | vejamānāni |
Instrumental | vejamānena | vejamānābhyām | vejamānaiḥ |
Dative | vejamānāya | vejamānābhyām | vejamānebhyaḥ |
Ablative | vejamānāt | vejamānābhyām | vejamānebhyaḥ |
Genitive | vejamānasya | vejamānayoḥ | vejamānānām |
Locative | vejamāne | vejamānayoḥ | vejamāneṣu |