Declension table of ?vejamāna

Deva

MasculineSingularDualPlural
Nominativevejamānaḥ vejamānau vejamānāḥ
Vocativevejamāna vejamānau vejamānāḥ
Accusativevejamānam vejamānau vejamānān
Instrumentalvejamānena vejamānābhyām vejamānaiḥ vejamānebhiḥ
Dativevejamānāya vejamānābhyām vejamānebhyaḥ
Ablativevejamānāt vejamānābhyām vejamānebhyaḥ
Genitivevejamānasya vejamānayoḥ vejamānānām
Locativevejamāne vejamānayoḥ vejamāneṣu

Compound vejamāna -

Adverb -vejamānam -vejamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria