सुबन्तावली ?वेह्लिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावेह्लिष्यन्ती वेह्लिष्यन्त्यौ वेह्लिष्यन्त्यः
सम्बोधनम्वेह्लिष्यन्ति वेह्लिष्यन्त्यौ वेह्लिष्यन्त्यः
द्वितीयावेह्लिष्यन्तीम् वेह्लिष्यन्त्यौ वेह्लिष्यन्तीः
तृतीयावेह्लिष्यन्त्या वेह्लिष्यन्तीभ्याम् वेह्लिष्यन्तीभिः
चतुर्थीवेह्लिष्यन्त्यै वेह्लिष्यन्तीभ्याम् वेह्लिष्यन्तीभ्यः
पञ्चमीवेह्लिष्यन्त्याः वेह्लिष्यन्तीभ्याम् वेह्लिष्यन्तीभ्यः
षष्ठीवेह्लिष्यन्त्याः वेह्लिष्यन्त्योः वेह्लिष्यन्तीनाम्
सप्तमीवेह्लिष्यन्त्याम् वेह्लिष्यन्त्योः वेह्लिष्यन्तीषु

समास वेह्लिष्यन्ति वेह्लिष्यन्ती

अव्यय ॰वेह्लिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria