Declension table of ?vegya

Deva

MasculineSingularDualPlural
Nominativevegyaḥ vegyau vegyāḥ
Vocativevegya vegyau vegyāḥ
Accusativevegyam vegyau vegyān
Instrumentalvegyena vegyābhyām vegyaiḥ vegyebhiḥ
Dativevegyāya vegyābhyām vegyebhyaḥ
Ablativevegyāt vegyābhyām vegyebhyaḥ
Genitivevegyasya vegyayoḥ vegyānām
Locativevegye vegyayoḥ vegyeṣu

Compound vegya -

Adverb -vegyam -vegyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria