सुबन्तावली ?वेगजवा

Roma

स्त्रीएकद्विबहु
प्रथमावेगजवा वेगजवे वेगजवाः
सम्बोधनम्वेगजवे वेगजवे वेगजवाः
द्वितीयावेगजवाम् वेगजवे वेगजवाः
तृतीयावेगजवया वेगजवाभ्याम् वेगजवाभिः
चतुर्थीवेगजवायै वेगजवाभ्याम् वेगजवाभ्यः
पञ्चमीवेगजवायाः वेगजवाभ्याम् वेगजवाभ्यः
षष्ठीवेगजवायाः वेगजवयोः वेगजवानाम्
सप्तमीवेगजवायाम् वेगजवयोः वेगजवासु

अव्यय ॰वेगजवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria